B 348-13 Varṣaphalapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/13
Title: Varṣaphalapaddhati
Dimensions: 26.6 x 10.4 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/262
Remarks:


Reel No. B 348-13 Inventory No. 85437

Title Varṣaphalapaddhati and - Varṣaphalapaddhatiṭīkā

Remarks a basic text Varsaphalapaddhati by Keśava Daivajña with commentary on it by Viśvanātha Daivajña

Author Keśava Daivajña / Viśvanātha Daivajña

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p. 28b, no. 1403

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 10.3 cm

Folios 13

Lines per Folio 11–18

Foliation figureson the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Scribe Bṛhaspati

Place of Deposit NAK

Accession No. 3/262

Manuscript Features

Excerpts

«Beginning of the root text:»

|| || śrīḥ ||

yatas tājikoktaṃ phalaṃ hāyanotthaṃ

kramān noktam anyais tato durgamaṃ tat

kramād vacmi tat paddhatiṃ prasphuṭoktyā

gaṇeśaṃ namaskṛta bālāvabodhām || 1 ||

jñātvā janmakhagodayān pratisamaṃ janmārkatulyo ravir

yatrānhyabdamukhaṃ bhaved gatasamāḥ śailābhradigghnāhṛtāḥ ||

khābhrebhairjanivāsarādisahitās taṣṭāṃ nagais taddine-

ʼbdādiḥ sāvayavaḥ sphuṭotra janiji māsaḥ kvacid bhūnayuk || 2 || (fol. 1v9–10)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

|| tuṇḍilam indukalādharam

adharīkṛtavighnasaṃghātam |

ḍhuḍhiṃ ḍhaukitakāmaṃ

kāmaripor arbhakaṃ bhajataḥ || 1 ||

divākarād daivavidāṃ variṣṭhāt

yo viśvanātho jani jāgarūkaḥ ||

sa keśavasyābdaphalasya ṭīkāṃ

karoti sodāharaṇaṃ prasannām || 2 ||

śrīmatkeśavadaivajño nirbighnagranthasamāptyarthaṃ ca gaṇeśaṃ namaskṛtya cikīrṣitaṃ pratijānīte || || yata iti  (fol. 1v1–2)

«End of the root text:»

iti varṣaphalasya paddhatiṃ

hy amṛte śāṃghriyugaprasādataḥ ||

bahuśiṣyajanaprabodhinīm akarod

vipravariṣṭhakeśavaḥ || 27 || (fol. 13r6)

«End of the commentary text:»

golagrāmanivāsinā viracitaṃ tat pūrṇam āgamat (!)<ref name="ftn1">Unmetrical stanza</ref>

samyak varṣaphalasya keśavakṛtasyodāhṛtis ṭippaṇam || 2 ||

udadhiśaile(!)sarendumite śake

dinamaṇāvajagejanine(!) likhat ||

jhaṭiti hāyanapaddhatiṭippaṇaṃ

gaṇakavaryabṛhaspatibhūsuraḥ || 3 || (fol. 13r10–11)

«Colophon of the root text:»

iti śrīgaṇakacakracūḍāmaṇi śrīkeśavadaivajñā(!)viracite varṣapalapaddhatiṃ(!) samāptam || śubham || ❁ || ❁ || (fol. 13r7)

«Colophon of the commentary text:»

|| iti śrīgaṇakacakracūḍāmaṇiśrīdivākaradaivajñātmajaviśvanāthadaivajñaviracitā śrīkeśavadaivajñakṛtavarṣaphalapaddhatiṭīkā samāptāḥ(!) || || || śubham || || (fol. 13r11–12)

Microfilm Details

Reel No. B 348/13

Date of Filming 01-10-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-10-2008

Bibliography


<references/>