B 348-13 Varṣaphalapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/13
Title: Varṣaphalapaddhati
Dimensions: 26.6 x 10.4 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/262
Remarks:
Reel No. B 348-13 Inventory No. 85437
Title Varṣaphalapaddhati and - Varṣaphalapaddhatiṭīkā
Remarks a basic text Varsaphalapaddhati by Keśava Daivajña with commentary on it by Viśvanātha Daivajña
Author Keśava Daivajña / Viśvanātha Daivajña
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p. 28b, no. 1403
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.5 x 10.3 cm
Folios 13
Lines per Folio 11–18
Foliation figureson the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Scribe Bṛhaspati
Place of Deposit NAK
Accession No. 3/262
Manuscript Features
Excerpts
«Beginning of the root text:»
|| || śrīḥ ||
yatas tājikoktaṃ phalaṃ hāyanotthaṃ
kramān noktam anyais tato durgamaṃ tat
kramād vacmi tat paddhatiṃ prasphuṭoktyā
gaṇeśaṃ namaskṛta bālāvabodhām || 1 ||
jñātvā janmakhagodayān pratisamaṃ janmārkatulyo ravir
yatrānhyabdamukhaṃ bhaved gatasamāḥ śailābhradigghnāhṛtāḥ ||
khābhrebhairjanivāsarādisahitās taṣṭāṃ nagais taddine-
ʼbdādiḥ sāvayavaḥ sphuṭotra janiji māsaḥ kvacid bhūnayuk || 2 || (fol. 1v9–10)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ ||
|| tuṇḍilam indukalādharam
adharīkṛtavighnasaṃghātam |
ḍhuḍhiṃ ḍhaukitakāmaṃ
kāmaripor arbhakaṃ bhajataḥ || 1 ||
divākarād daivavidāṃ variṣṭhāt
yo viśvanātho jani jāgarūkaḥ ||
sa keśavasyābdaphalasya ṭīkāṃ
karoti sodāharaṇaṃ prasannām || 2 ||
śrīmatkeśavadaivajño nirbighnagranthasamāptyarthaṃ ca gaṇeśaṃ namaskṛtya cikīrṣitaṃ pratijānīte || || yata iti (fol. 1v1–2)
«End of the root text:»
iti varṣaphalasya paddhatiṃ
hy amṛte śāṃghriyugaprasādataḥ ||
bahuśiṣyajanaprabodhinīm akarod
vipravariṣṭhakeśavaḥ || 27 || (fol. 13r6)
«End of the commentary text:»
golagrāmanivāsinā viracitaṃ tat pūrṇam āgamat (!)<ref name="ftn1">Unmetrical stanza</ref>
samyak varṣaphalasya keśavakṛtasyodāhṛtis ṭippaṇam || 2 ||
udadhiśaile(!)sarendumite śake
dinamaṇāvajagejanine(!) likhat ||
jhaṭiti hāyanapaddhatiṭippaṇaṃ
gaṇakavaryabṛhaspatibhūsuraḥ || 3 || (fol. 13r10–11)
«Colophon of the root text:»
iti śrīgaṇakacakracūḍāmaṇi śrīkeśavadaivajñā(!)viracite varṣapalapaddhatiṃ(!) samāptam || śubham || ❁ || ❁ || (fol. 13r7)
«Colophon of the commentary text:»
|| iti śrīgaṇakacakracūḍāmaṇiśrīdivākaradaivajñātmajaviśvanāthadaivajñaviracitā śrīkeśavadaivajñakṛtavarṣaphalapaddhatiṭīkā samāptāḥ(!) || || || śubham || || (fol. 13r11–12)
Microfilm Details
Reel No. B 348/13
Date of Filming 01-10-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-10-2008
Bibliography
<references/>